Declension table of ḍitthatva

Deva

NeuterSingularDualPlural
Nominativeḍitthatvam ḍitthatve ḍitthatvāni
Vocativeḍitthatva ḍitthatve ḍitthatvāni
Accusativeḍitthatvam ḍitthatve ḍitthatvāni
Instrumentalḍitthatvena ḍitthatvābhyām ḍitthatvaiḥ
Dativeḍitthatvāya ḍitthatvābhyām ḍitthatvebhyaḥ
Ablativeḍitthatvāt ḍitthatvābhyām ḍitthatvebhyaḥ
Genitiveḍitthatvasya ḍitthatvayoḥ ḍitthatvānām
Locativeḍitthatve ḍitthatvayoḥ ḍitthatveṣu

Compound ḍitthatva -

Adverb -ḍitthatvam -ḍitthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria