Declension table of ?ḍimbāhava

Deva

MasculineSingularDualPlural
Nominativeḍimbāhavaḥ ḍimbāhavau ḍimbāhavāḥ
Vocativeḍimbāhava ḍimbāhavau ḍimbāhavāḥ
Accusativeḍimbāhavam ḍimbāhavau ḍimbāhavān
Instrumentalḍimbāhavena ḍimbāhavābhyām ḍimbāhavaiḥ ḍimbāhavebhiḥ
Dativeḍimbāhavāya ḍimbāhavābhyām ḍimbāhavebhyaḥ
Ablativeḍimbāhavāt ḍimbāhavābhyām ḍimbāhavebhyaḥ
Genitiveḍimbāhavasya ḍimbāhavayoḥ ḍimbāhavānām
Locativeḍimbāhave ḍimbāhavayoḥ ḍimbāhaveṣu

Compound ḍimbāhava -

Adverb -ḍimbāhavam -ḍimbāhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria