Declension table of ?ḍima

Deva

MasculineSingularDualPlural
Nominativeḍimaḥ ḍimau ḍimāḥ
Vocativeḍima ḍimau ḍimāḥ
Accusativeḍimam ḍimau ḍimān
Instrumentalḍimena ḍimābhyām ḍimaiḥ ḍimebhiḥ
Dativeḍimāya ḍimābhyām ḍimebhyaḥ
Ablativeḍimāt ḍimābhyām ḍimebhyaḥ
Genitiveḍimasya ḍimayoḥ ḍimānām
Locativeḍime ḍimayoḥ ḍimeṣu

Compound ḍima -

Adverb -ḍimam -ḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria