Declension table of ?ḍiṅgara

Deva

MasculineSingularDualPlural
Nominativeḍiṅgaraḥ ḍiṅgarau ḍiṅgarāḥ
Vocativeḍiṅgara ḍiṅgarau ḍiṅgarāḥ
Accusativeḍiṅgaram ḍiṅgarau ḍiṅgarān
Instrumentalḍiṅgareṇa ḍiṅgarābhyām ḍiṅgaraiḥ ḍiṅgarebhiḥ
Dativeḍiṅgarāya ḍiṅgarābhyām ḍiṅgarebhyaḥ
Ablativeḍiṅgarāt ḍiṅgarābhyām ḍiṅgarebhyaḥ
Genitiveḍiṅgarasya ḍiṅgarayoḥ ḍiṅgarāṇām
Locativeḍiṅgare ḍiṅgarayoḥ ḍiṅgareṣu

Compound ḍiṅgara -

Adverb -ḍiṅgaram -ḍiṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria