Declension table of ?ḍiṇḍimeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeḍiṇḍimeśvaratīrtham ḍiṇḍimeśvaratīrthe ḍiṇḍimeśvaratīrthāni
Vocativeḍiṇḍimeśvaratīrtha ḍiṇḍimeśvaratīrthe ḍiṇḍimeśvaratīrthāni
Accusativeḍiṇḍimeśvaratīrtham ḍiṇḍimeśvaratīrthe ḍiṇḍimeśvaratīrthāni
Instrumentalḍiṇḍimeśvaratīrthena ḍiṇḍimeśvaratīrthābhyām ḍiṇḍimeśvaratīrthaiḥ
Dativeḍiṇḍimeśvaratīrthāya ḍiṇḍimeśvaratīrthābhyām ḍiṇḍimeśvaratīrthebhyaḥ
Ablativeḍiṇḍimeśvaratīrthāt ḍiṇḍimeśvaratīrthābhyām ḍiṇḍimeśvaratīrthebhyaḥ
Genitiveḍiṇḍimeśvaratīrthasya ḍiṇḍimeśvaratīrthayoḥ ḍiṇḍimeśvaratīrthānām
Locativeḍiṇḍimeśvaratīrthe ḍiṇḍimeśvaratīrthayoḥ ḍiṇḍimeśvaratīrtheṣu

Compound ḍiṇḍimeśvaratīrtha -

Adverb -ḍiṇḍimeśvaratīrtham -ḍiṇḍimeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria