Declension table of ?ḍiṇḍimatva

Deva

NeuterSingularDualPlural
Nominativeḍiṇḍimatvam ḍiṇḍimatve ḍiṇḍimatvāni
Vocativeḍiṇḍimatva ḍiṇḍimatve ḍiṇḍimatvāni
Accusativeḍiṇḍimatvam ḍiṇḍimatve ḍiṇḍimatvāni
Instrumentalḍiṇḍimatvena ḍiṇḍimatvābhyām ḍiṇḍimatvaiḥ
Dativeḍiṇḍimatvāya ḍiṇḍimatvābhyām ḍiṇḍimatvebhyaḥ
Ablativeḍiṇḍimatvāt ḍiṇḍimatvābhyām ḍiṇḍimatvebhyaḥ
Genitiveḍiṇḍimatvasya ḍiṇḍimatvayoḥ ḍiṇḍimatvānām
Locativeḍiṇḍimatve ḍiṇḍimatvayoḥ ḍiṇḍimatveṣu

Compound ḍiṇḍimatva -

Adverb -ḍiṇḍimatvam -ḍiṇḍimatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria