Declension table of ?ḍiṇḍimā

Deva

FeminineSingularDualPlural
Nominativeḍiṇḍimā ḍiṇḍime ḍiṇḍimāḥ
Vocativeḍiṇḍime ḍiṇḍime ḍiṇḍimāḥ
Accusativeḍiṇḍimām ḍiṇḍime ḍiṇḍimāḥ
Instrumentalḍiṇḍimayā ḍiṇḍimābhyām ḍiṇḍimābhiḥ
Dativeḍiṇḍimāyai ḍiṇḍimābhyām ḍiṇḍimābhyaḥ
Ablativeḍiṇḍimāyāḥ ḍiṇḍimābhyām ḍiṇḍimābhyaḥ
Genitiveḍiṇḍimāyāḥ ḍiṇḍimayoḥ ḍiṇḍimānām
Locativeḍiṇḍimāyām ḍiṇḍimayoḥ ḍiṇḍimāsu

Adverb -ḍiṇḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria