Declension table of ḍiṇḍima

Deva

NeuterSingularDualPlural
Nominativeḍiṇḍimam ḍiṇḍime ḍiṇḍimāni
Vocativeḍiṇḍima ḍiṇḍime ḍiṇḍimāni
Accusativeḍiṇḍimam ḍiṇḍime ḍiṇḍimāni
Instrumentalḍiṇḍimena ḍiṇḍimābhyām ḍiṇḍimaiḥ
Dativeḍiṇḍimāya ḍiṇḍimābhyām ḍiṇḍimebhyaḥ
Ablativeḍiṇḍimāt ḍiṇḍimābhyām ḍiṇḍimebhyaḥ
Genitiveḍiṇḍimasya ḍiṇḍimayoḥ ḍiṇḍimānām
Locativeḍiṇḍime ḍiṇḍimayoḥ ḍiṇḍimeṣu

Compound ḍiṇḍima -

Adverb -ḍiṇḍimam -ḍiṇḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria