Declension table of ?ḍiṇḍika

Deva

MasculineSingularDualPlural
Nominativeḍiṇḍikaḥ ḍiṇḍikau ḍiṇḍikāḥ
Vocativeḍiṇḍika ḍiṇḍikau ḍiṇḍikāḥ
Accusativeḍiṇḍikam ḍiṇḍikau ḍiṇḍikān
Instrumentalḍiṇḍikena ḍiṇḍikābhyām ḍiṇḍikaiḥ ḍiṇḍikebhiḥ
Dativeḍiṇḍikāya ḍiṇḍikābhyām ḍiṇḍikebhyaḥ
Ablativeḍiṇḍikāt ḍiṇḍikābhyām ḍiṇḍikebhyaḥ
Genitiveḍiṇḍikasya ḍiṇḍikayoḥ ḍiṇḍikānām
Locativeḍiṇḍike ḍiṇḍikayoḥ ḍiṇḍikeṣu

Compound ḍiṇḍika -

Adverb -ḍiṇḍikam -ḍiṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria