Declension table of ?ḍiṇḍīra

Deva

MasculineSingularDualPlural
Nominativeḍiṇḍīraḥ ḍiṇḍīrau ḍiṇḍīrāḥ
Vocativeḍiṇḍīra ḍiṇḍīrau ḍiṇḍīrāḥ
Accusativeḍiṇḍīram ḍiṇḍīrau ḍiṇḍīrān
Instrumentalḍiṇḍīreṇa ḍiṇḍīrābhyām ḍiṇḍīraiḥ ḍiṇḍīrebhiḥ
Dativeḍiṇḍīrāya ḍiṇḍīrābhyām ḍiṇḍīrebhyaḥ
Ablativeḍiṇḍīrāt ḍiṇḍīrābhyām ḍiṇḍīrebhyaḥ
Genitiveḍiṇḍīrasya ḍiṇḍīrayoḥ ḍiṇḍīrāṇām
Locativeḍiṇḍīre ḍiṇḍīrayoḥ ḍiṇḍīreṣu

Compound ḍiṇḍīra -

Adverb -ḍiṇḍīram -ḍiṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria