Declension table of ?ḍhuṇḍhita

Deva

NeuterSingularDualPlural
Nominativeḍhuṇḍhitam ḍhuṇḍhite ḍhuṇḍhitāni
Vocativeḍhuṇḍhita ḍhuṇḍhite ḍhuṇḍhitāni
Accusativeḍhuṇḍhitam ḍhuṇḍhite ḍhuṇḍhitāni
Instrumentalḍhuṇḍhitena ḍhuṇḍhitābhyām ḍhuṇḍhitaiḥ
Dativeḍhuṇḍhitāya ḍhuṇḍhitābhyām ḍhuṇḍhitebhyaḥ
Ablativeḍhuṇḍhitāt ḍhuṇḍhitābhyām ḍhuṇḍhitebhyaḥ
Genitiveḍhuṇḍhitasya ḍhuṇḍhitayoḥ ḍhuṇḍhitānām
Locativeḍhuṇḍhite ḍhuṇḍhitayoḥ ḍhuṇḍhiteṣu

Compound ḍhuṇḍhita -

Adverb -ḍhuṇḍhitam -ḍhuṇḍhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria