Declension table of ḍhuṇḍhita

Deva

MasculineSingularDualPlural
Nominativeḍhuṇḍhitaḥ ḍhuṇḍhitau ḍhuṇḍhitāḥ
Vocativeḍhuṇḍhita ḍhuṇḍhitau ḍhuṇḍhitāḥ
Accusativeḍhuṇḍhitam ḍhuṇḍhitau ḍhuṇḍhitān
Instrumentalḍhuṇḍhitena ḍhuṇḍhitābhyām ḍhuṇḍhitaiḥ
Dativeḍhuṇḍhitāya ḍhuṇḍhitābhyām ḍhuṇḍhitebhyaḥ
Ablativeḍhuṇḍhitāt ḍhuṇḍhitābhyām ḍhuṇḍhitebhyaḥ
Genitiveḍhuṇḍhitasya ḍhuṇḍhitayoḥ ḍhuṇḍhitānām
Locativeḍhuṇḍhite ḍhuṇḍhitayoḥ ḍhuṇḍhiteṣu

Compound ḍhuṇḍhita -

Adverb -ḍhuṇḍhitam -ḍhuṇḍhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria