Declension table of ?ḍhuṇḍhirājākhyāna

Deva

NeuterSingularDualPlural
Nominativeḍhuṇḍhirājākhyānam ḍhuṇḍhirājākhyāne ḍhuṇḍhirājākhyānāni
Vocativeḍhuṇḍhirājākhyāna ḍhuṇḍhirājākhyāne ḍhuṇḍhirājākhyānāni
Accusativeḍhuṇḍhirājākhyānam ḍhuṇḍhirājākhyāne ḍhuṇḍhirājākhyānāni
Instrumentalḍhuṇḍhirājākhyānena ḍhuṇḍhirājākhyānābhyām ḍhuṇḍhirājākhyānaiḥ
Dativeḍhuṇḍhirājākhyānāya ḍhuṇḍhirājākhyānābhyām ḍhuṇḍhirājākhyānebhyaḥ
Ablativeḍhuṇḍhirājākhyānāt ḍhuṇḍhirājākhyānābhyām ḍhuṇḍhirājākhyānebhyaḥ
Genitiveḍhuṇḍhirājākhyānasya ḍhuṇḍhirājākhyānayoḥ ḍhuṇḍhirājākhyānānām
Locativeḍhuṇḍhirājākhyāne ḍhuṇḍhirājākhyānayoḥ ḍhuṇḍhirājākhyāneṣu

Compound ḍhuṇḍhirājākhyāna -

Adverb -ḍhuṇḍhirājākhyānam -ḍhuṇḍhirājākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria