Declension table of ḍhuṇḍhirājākhyānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍhuṇḍhirājākhyānam | ḍhuṇḍhirājākhyāne | ḍhuṇḍhirājākhyānāni |
Vocative | ḍhuṇḍhirājākhyāna | ḍhuṇḍhirājākhyāne | ḍhuṇḍhirājākhyānāni |
Accusative | ḍhuṇḍhirājākhyānam | ḍhuṇḍhirājākhyāne | ḍhuṇḍhirājākhyānāni |
Instrumental | ḍhuṇḍhirājākhyānena | ḍhuṇḍhirājākhyānābhyām | ḍhuṇḍhirājākhyānaiḥ |
Dative | ḍhuṇḍhirājākhyānāya | ḍhuṇḍhirājākhyānābhyām | ḍhuṇḍhirājākhyānebhyaḥ |
Ablative | ḍhuṇḍhirājākhyānāt | ḍhuṇḍhirājākhyānābhyām | ḍhuṇḍhirājākhyānebhyaḥ |
Genitive | ḍhuṇḍhirājākhyānasya | ḍhuṇḍhirājākhyānayoḥ | ḍhuṇḍhirājākhyānānām |
Locative | ḍhuṇḍhirājākhyāne | ḍhuṇḍhirājākhyānayoḥ | ḍhuṇḍhirājākhyāneṣu |