Declension table of ḍhuṇḍhirāja

Deva

MasculineSingularDualPlural
Nominativeḍhuṇḍhirājaḥ ḍhuṇḍhirājau ḍhuṇḍhirājāḥ
Vocativeḍhuṇḍhirāja ḍhuṇḍhirājau ḍhuṇḍhirājāḥ
Accusativeḍhuṇḍhirājam ḍhuṇḍhirājau ḍhuṇḍhirājān
Instrumentalḍhuṇḍhirājena ḍhuṇḍhirājābhyām ḍhuṇḍhirājaiḥ
Dativeḍhuṇḍhirājāya ḍhuṇḍhirājābhyām ḍhuṇḍhirājebhyaḥ
Ablativeḍhuṇḍhirājāt ḍhuṇḍhirājābhyām ḍhuṇḍhirājebhyaḥ
Genitiveḍhuṇḍhirājasya ḍhuṇḍhirājayoḥ ḍhuṇḍhirājānām
Locativeḍhuṇḍhirāje ḍhuṇḍhirājayoḥ ḍhuṇḍhirājeṣu

Compound ḍhuṇḍhirāja -

Adverb -ḍhuṇḍhirājam -ḍhuṇḍhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria