Declension table of ?ḍhuṇḍhikā

Deva

FeminineSingularDualPlural
Nominativeḍhuṇḍhikā ḍhuṇḍhike ḍhuṇḍhikāḥ
Vocativeḍhuṇḍhike ḍhuṇḍhike ḍhuṇḍhikāḥ
Accusativeḍhuṇḍhikām ḍhuṇḍhike ḍhuṇḍhikāḥ
Instrumentalḍhuṇḍhikayā ḍhuṇḍhikābhyām ḍhuṇḍhikābhiḥ
Dativeḍhuṇḍhikāyai ḍhuṇḍhikābhyām ḍhuṇḍhikābhyaḥ
Ablativeḍhuṇḍhikāyāḥ ḍhuṇḍhikābhyām ḍhuṇḍhikābhyaḥ
Genitiveḍhuṇḍhikāyāḥ ḍhuṇḍhikayoḥ ḍhuṇḍhikānām
Locativeḍhuṇḍhikāyām ḍhuṇḍhikayoḥ ḍhuṇḍhikāsu

Adverb -ḍhuṇḍhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria