Declension table of ḍhuṇḍhi

Deva

MasculineSingularDualPlural
Nominativeḍhuṇḍhiḥ ḍhuṇḍhī ḍhuṇḍhayaḥ
Vocativeḍhuṇḍhe ḍhuṇḍhī ḍhuṇḍhayaḥ
Accusativeḍhuṇḍhim ḍhuṇḍhī ḍhuṇḍhīn
Instrumentalḍhuṇḍhinā ḍhuṇḍhibhyām ḍhuṇḍhibhiḥ
Dativeḍhuṇḍhaye ḍhuṇḍhibhyām ḍhuṇḍhibhyaḥ
Ablativeḍhuṇḍheḥ ḍhuṇḍhibhyām ḍhuṇḍhibhyaḥ
Genitiveḍhuṇḍheḥ ḍhuṇḍhyoḥ ḍhuṇḍhīnām
Locativeḍhuṇḍhau ḍhuṇḍhyoḥ ḍhuṇḍhiṣu

Compound ḍhuṇḍhi -

Adverb -ḍhuṇḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria