Declension table of ?ḍhuṇḍhana

Deva

NeuterSingularDualPlural
Nominativeḍhuṇḍhanam ḍhuṇḍhane ḍhuṇḍhanāni
Vocativeḍhuṇḍhana ḍhuṇḍhane ḍhuṇḍhanāni
Accusativeḍhuṇḍhanam ḍhuṇḍhane ḍhuṇḍhanāni
Instrumentalḍhuṇḍhanena ḍhuṇḍhanābhyām ḍhuṇḍhanaiḥ
Dativeḍhuṇḍhanāya ḍhuṇḍhanābhyām ḍhuṇḍhanebhyaḥ
Ablativeḍhuṇḍhanāt ḍhuṇḍhanābhyām ḍhuṇḍhanebhyaḥ
Genitiveḍhuṇḍhanasya ḍhuṇḍhanayoḥ ḍhuṇḍhanānām
Locativeḍhuṇḍhane ḍhuṇḍhanayoḥ ḍhuṇḍhaneṣu

Compound ḍhuṇḍhana -

Adverb -ḍhuṇḍhanam -ḍhuṇḍhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria