Declension table of ḍhuṇḍhana

Deva

NeuterSingularDualPlural
Nominativeḍhuṇḍhanam ḍhuṇḍhane ḍhuṇḍhanāni
Vocativeḍhuṇḍhana ḍhuṇḍhane ḍhuṇḍhanāni
Accusativeḍhuṇḍhanam ḍhuṇḍhane ḍhuṇḍhanāni
Instrumentalḍhuṇḍhanena ḍhuṇḍhanābhyām ḍhuṇḍhanaiḥ
Dativeḍhuṇḍhanāya ḍhuṇḍhanābhyām ḍhuṇḍhanebhyaḥ
Ablativeḍhuṇḍhanāt ḍhuṇḍhanābhyām ḍhuṇḍhanebhyaḥ
Genitiveḍhuṇḍhanasya ḍhuṇḍhanayoḥ ḍhuṇḍhanānām
Locativeḍhuṇḍhane ḍhuṇḍhanayoḥ ḍhuṇḍhaneṣu

Compound ḍhuṇḍhana -

Adverb -ḍhuṇḍhanam -ḍhuṇḍhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria