Declension table of ?ḍhilī

Deva

FeminineSingularDualPlural
Nominativeḍhilī ḍhilyau ḍhilyaḥ
Vocativeḍhili ḍhilyau ḍhilyaḥ
Accusativeḍhilīm ḍhilyau ḍhilīḥ
Instrumentalḍhilyā ḍhilībhyām ḍhilībhiḥ
Dativeḍhilyai ḍhilībhyām ḍhilībhyaḥ
Ablativeḍhilyāḥ ḍhilībhyām ḍhilībhyaḥ
Genitiveḍhilyāḥ ḍhilyoḥ ḍhilīnām
Locativeḍhilyām ḍhilyoḥ ḍhilīṣu

Compound ḍhili - ḍhilī -

Adverb -ḍhili

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria