Declension table of ?ḍheṅka

Deva

MasculineSingularDualPlural
Nominativeḍheṅkaḥ ḍheṅkau ḍheṅkāḥ
Vocativeḍheṅka ḍheṅkau ḍheṅkāḥ
Accusativeḍheṅkam ḍheṅkau ḍheṅkān
Instrumentalḍheṅkena ḍheṅkābhyām ḍheṅkaiḥ ḍheṅkebhiḥ
Dativeḍheṅkāya ḍheṅkābhyām ḍheṅkebhyaḥ
Ablativeḍheṅkāt ḍheṅkābhyām ḍheṅkebhyaḥ
Genitiveḍheṅkasya ḍheṅkayoḥ ḍheṅkānām
Locativeḍheṅke ḍheṅkayoḥ ḍheṅkeṣu

Compound ḍheṅka -

Adverb -ḍheṅkam -ḍheṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria