Declension table of ḍhaukana

Deva

NeuterSingularDualPlural
Nominativeḍhaukanam ḍhaukane ḍhaukanāni
Vocativeḍhaukana ḍhaukane ḍhaukanāni
Accusativeḍhaukanam ḍhaukane ḍhaukanāni
Instrumentalḍhaukanena ḍhaukanābhyām ḍhaukanaiḥ
Dativeḍhaukanāya ḍhaukanābhyām ḍhaukanebhyaḥ
Ablativeḍhaukanāt ḍhaukanābhyām ḍhaukanebhyaḥ
Genitiveḍhaukanasya ḍhaukanayoḥ ḍhaukanānām
Locativeḍhaukane ḍhaukanayoḥ ḍhaukaneṣu

Compound ḍhaukana -

Adverb -ḍhaukanam -ḍhaukanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria