Declension table of ḍhakāra

Deva

MasculineSingularDualPlural
Nominativeḍhakāraḥ ḍhakārau ḍhakārāḥ
Vocativeḍhakāra ḍhakārau ḍhakārāḥ
Accusativeḍhakāram ḍhakārau ḍhakārān
Instrumentalḍhakāreṇa ḍhakārābhyām ḍhakāraiḥ ḍhakārebhiḥ
Dativeḍhakārāya ḍhakārābhyām ḍhakārebhyaḥ
Ablativeḍhakārāt ḍhakārābhyām ḍhakārebhyaḥ
Genitiveḍhakārasya ḍhakārayoḥ ḍhakārāṇām
Locativeḍhakāre ḍhakārayoḥ ḍhakāreṣu

Compound ḍhakāra -

Adverb -ḍhakāram -ḍhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria