Declension table of ?ḍhaṅka

Deva

MasculineSingularDualPlural
Nominativeḍhaṅkaḥ ḍhaṅkau ḍhaṅkāḥ
Vocativeḍhaṅka ḍhaṅkau ḍhaṅkāḥ
Accusativeḍhaṅkam ḍhaṅkau ḍhaṅkān
Instrumentalḍhaṅkena ḍhaṅkābhyām ḍhaṅkaiḥ ḍhaṅkebhiḥ
Dativeḍhaṅkāya ḍhaṅkābhyām ḍhaṅkebhyaḥ
Ablativeḍhaṅkāt ḍhaṅkābhyām ḍhaṅkebhyaḥ
Genitiveḍhaṅkasya ḍhaṅkayoḥ ḍhaṅkānām
Locativeḍhaṅke ḍhaṅkayoḥ ḍhaṅkeṣu

Compound ḍhaṅka -

Adverb -ḍhaṅkam -ḍhaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria