Declension table of ḍhaṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ḍhaṅkaḥ | ḍhaṅkau | ḍhaṅkāḥ |
Vocative | ḍhaṅka | ḍhaṅkau | ḍhaṅkāḥ |
Accusative | ḍhaṅkam | ḍhaṅkau | ḍhaṅkān |
Instrumental | ḍhaṅkena | ḍhaṅkābhyām | ḍhaṅkaiḥ |
Dative | ḍhaṅkāya | ḍhaṅkābhyām | ḍhaṅkebhyaḥ |
Ablative | ḍhaṅkāt | ḍhaṅkābhyām | ḍhaṅkebhyaḥ |
Genitive | ḍhaṅkasya | ḍhaṅkayoḥ | ḍhaṅkānām |
Locative | ḍhaṅke | ḍhaṅkayoḥ | ḍhaṅkeṣu |