Declension table of ?ḍhālinī

Deva

FeminineSingularDualPlural
Nominativeḍhālinī ḍhālinyau ḍhālinyaḥ
Vocativeḍhālini ḍhālinyau ḍhālinyaḥ
Accusativeḍhālinīm ḍhālinyau ḍhālinīḥ
Instrumentalḍhālinyā ḍhālinībhyām ḍhālinībhiḥ
Dativeḍhālinyai ḍhālinībhyām ḍhālinībhyaḥ
Ablativeḍhālinyāḥ ḍhālinībhyām ḍhālinībhyaḥ
Genitiveḍhālinyāḥ ḍhālinyoḥ ḍhālinīnām
Locativeḍhālinyām ḍhālinyoḥ ḍhālinīṣu

Compound ḍhālini - ḍhālinī -

Adverb -ḍhālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria