Declension table of ?ḍayana

Deva

NeuterSingularDualPlural
Nominativeḍayanam ḍayane ḍayanāni
Vocativeḍayana ḍayane ḍayanāni
Accusativeḍayanam ḍayane ḍayanāni
Instrumentalḍayanena ḍayanābhyām ḍayanaiḥ
Dativeḍayanāya ḍayanābhyām ḍayanebhyaḥ
Ablativeḍayanāt ḍayanābhyām ḍayanebhyaḥ
Genitiveḍayanasya ḍayanayoḥ ḍayanānām
Locativeḍayane ḍayanayoḥ ḍayaneṣu

Compound ḍayana -

Adverb -ḍayanam -ḍayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria