Declension table of ?ḍavittha

Deva

MasculineSingularDualPlural
Nominativeḍavitthaḥ ḍavitthau ḍavitthāḥ
Vocativeḍavittha ḍavitthau ḍavitthāḥ
Accusativeḍavittham ḍavitthau ḍavitthān
Instrumentalḍavitthena ḍavitthābhyām ḍavitthaiḥ ḍavitthebhiḥ
Dativeḍavitthāya ḍavitthābhyām ḍavitthebhyaḥ
Ablativeḍavitthāt ḍavitthābhyām ḍavitthebhyaḥ
Genitiveḍavitthasya ḍavitthayoḥ ḍavitthānām
Locativeḍavitthe ḍavitthayoḥ ḍavittheṣu

Compound ḍavittha -

Adverb -ḍavittham -ḍavitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria