Declension table of ?ḍauṇḍubha

Deva

NeuterSingularDualPlural
Nominativeḍauṇḍubham ḍauṇḍubhe ḍauṇḍubhāni
Vocativeḍauṇḍubha ḍauṇḍubhe ḍauṇḍubhāni
Accusativeḍauṇḍubham ḍauṇḍubhe ḍauṇḍubhāni
Instrumentalḍauṇḍubhena ḍauṇḍubhābhyām ḍauṇḍubhaiḥ
Dativeḍauṇḍubhāya ḍauṇḍubhābhyām ḍauṇḍubhebhyaḥ
Ablativeḍauṇḍubhāt ḍauṇḍubhābhyām ḍauṇḍubhebhyaḥ
Genitiveḍauṇḍubhasya ḍauṇḍubhayoḥ ḍauṇḍubhānām
Locativeḍauṇḍubhe ḍauṇḍubhayoḥ ḍauṇḍubheṣu

Compound ḍauṇḍubha -

Adverb -ḍauṇḍubham -ḍauṇḍubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria