Declension table of ?ḍauṇḍubha

Deva

MasculineSingularDualPlural
Nominativeḍauṇḍubhaḥ ḍauṇḍubhau ḍauṇḍubhāḥ
Vocativeḍauṇḍubha ḍauṇḍubhau ḍauṇḍubhāḥ
Accusativeḍauṇḍubham ḍauṇḍubhau ḍauṇḍubhān
Instrumentalḍauṇḍubhena ḍauṇḍubhābhyām ḍauṇḍubhaiḥ ḍauṇḍubhebhiḥ
Dativeḍauṇḍubhāya ḍauṇḍubhābhyām ḍauṇḍubhebhyaḥ
Ablativeḍauṇḍubhāt ḍauṇḍubhābhyām ḍauṇḍubhebhyaḥ
Genitiveḍauṇḍubhasya ḍauṇḍubhayoḥ ḍauṇḍubhānām
Locativeḍauṇḍubhe ḍauṇḍubhayoḥ ḍauṇḍubheṣu

Compound ḍauṇḍubha -

Adverb -ḍauṇḍubham -ḍauṇḍubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria