Declension table of ?ḍambaranāmanā

Deva

FeminineSingularDualPlural
Nominativeḍambaranāmanā ḍambaranāmane ḍambaranāmanāḥ
Vocativeḍambaranāmane ḍambaranāmane ḍambaranāmanāḥ
Accusativeḍambaranāmanām ḍambaranāmane ḍambaranāmanāḥ
Instrumentalḍambaranāmanayā ḍambaranāmanābhyām ḍambaranāmanābhiḥ
Dativeḍambaranāmanāyai ḍambaranāmanābhyām ḍambaranāmanābhyaḥ
Ablativeḍambaranāmanāyāḥ ḍambaranāmanābhyām ḍambaranāmanābhyaḥ
Genitiveḍambaranāmanāyāḥ ḍambaranāmanayoḥ ḍambaranāmanānām
Locativeḍambaranāmanāyām ḍambaranāmanayoḥ ḍambaranāmanāsu

Adverb -ḍambaranāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria