Declension table of ?ḍambaranāman

Deva

NeuterSingularDualPlural
Nominativeḍambaranāma ḍambaranāmnī ḍambaranāmāni
Vocativeḍambaranāman ḍambaranāma ḍambaranāmnī ḍambaranāmāni
Accusativeḍambaranāma ḍambaranāmnī ḍambaranāmāni
Instrumentalḍambaranāmnā ḍambaranāmabhyām ḍambaranāmabhiḥ
Dativeḍambaranāmne ḍambaranāmabhyām ḍambaranāmabhyaḥ
Ablativeḍambaranāmnaḥ ḍambaranāmabhyām ḍambaranāmabhyaḥ
Genitiveḍambaranāmnaḥ ḍambaranāmnoḥ ḍambaranāmnām
Locativeḍambaranāmni ḍambaranāmani ḍambaranāmnoḥ ḍambaranāmasu

Compound ḍambaranāma -

Adverb -ḍambaranāma -ḍambaranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria