Declension table of ?ḍambaranāman

Deva

MasculineSingularDualPlural
Nominativeḍambaranāmā ḍambaranāmānau ḍambaranāmānaḥ
Vocativeḍambaranāman ḍambaranāmānau ḍambaranāmānaḥ
Accusativeḍambaranāmānam ḍambaranāmānau ḍambaranāmnaḥ
Instrumentalḍambaranāmnā ḍambaranāmabhyām ḍambaranāmabhiḥ
Dativeḍambaranāmne ḍambaranāmabhyām ḍambaranāmabhyaḥ
Ablativeḍambaranāmnaḥ ḍambaranāmabhyām ḍambaranāmabhyaḥ
Genitiveḍambaranāmnaḥ ḍambaranāmnoḥ ḍambaranāmnām
Locativeḍambaranāmni ḍambaranāmani ḍambaranāmnoḥ ḍambaranāmasu

Compound ḍambaranāma -

Adverb -ḍambaranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria