Declension table of ?ḍamaruyantra

Deva

NeuterSingularDualPlural
Nominativeḍamaruyantram ḍamaruyantre ḍamaruyantrāṇi
Vocativeḍamaruyantra ḍamaruyantre ḍamaruyantrāṇi
Accusativeḍamaruyantram ḍamaruyantre ḍamaruyantrāṇi
Instrumentalḍamaruyantreṇa ḍamaruyantrābhyām ḍamaruyantraiḥ
Dativeḍamaruyantrāya ḍamaruyantrābhyām ḍamaruyantrebhyaḥ
Ablativeḍamaruyantrāt ḍamaruyantrābhyām ḍamaruyantrebhyaḥ
Genitiveḍamaruyantrasya ḍamaruyantrayoḥ ḍamaruyantrāṇām
Locativeḍamaruyantre ḍamaruyantrayoḥ ḍamaruyantreṣu

Compound ḍamaruyantra -

Adverb -ḍamaruyantram -ḍamaruyantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria