Declension table of ?ḍallana

Deva

MasculineSingularDualPlural
Nominativeḍallanaḥ ḍallanau ḍallanāḥ
Vocativeḍallana ḍallanau ḍallanāḥ
Accusativeḍallanam ḍallanau ḍallanān
Instrumentalḍallanena ḍallanābhyām ḍallanaiḥ ḍallanebhiḥ
Dativeḍallanāya ḍallanābhyām ḍallanebhyaḥ
Ablativeḍallanāt ḍallanābhyām ḍallanebhyaḥ
Genitiveḍallanasya ḍallanayoḥ ḍallanānām
Locativeḍallane ḍallanayoḥ ḍallaneṣu

Compound ḍallana -

Adverb -ḍallanam -ḍallanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria