Declension table of ?ḍalana

Deva

MasculineSingularDualPlural
Nominativeḍalanaḥ ḍalanau ḍalanāḥ
Vocativeḍalana ḍalanau ḍalanāḥ
Accusativeḍalanam ḍalanau ḍalanān
Instrumentalḍalanena ḍalanābhyām ḍalanaiḥ ḍalanebhiḥ
Dativeḍalanāya ḍalanābhyām ḍalanebhyaḥ
Ablativeḍalanāt ḍalanābhyām ḍalanebhyaḥ
Genitiveḍalanasya ḍalanayoḥ ḍalanānām
Locativeḍalane ḍalanayoḥ ḍalaneṣu

Compound ḍalana -

Adverb -ḍalanam -ḍalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria