Declension table of ḍakāra

Deva

MasculineSingularDualPlural
Nominativeḍakāraḥ ḍakārau ḍakārāḥ
Vocativeḍakāra ḍakārau ḍakārāḥ
Accusativeḍakāram ḍakārau ḍakārān
Instrumentalḍakāreṇa ḍakārābhyām ḍakāraiḥ ḍakārebhiḥ
Dativeḍakārāya ḍakārābhyām ḍakārebhyaḥ
Ablativeḍakārāt ḍakārābhyām ḍakārebhyaḥ
Genitiveḍakārasya ḍakārayoḥ ḍakārāṇām
Locativeḍakāre ḍakārayoḥ ḍakāreṣu

Compound ḍakāra -

Adverb -ḍakāram -ḍakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria