Declension table of ?ḍaṅkamāhātmya

Deva

NeuterSingularDualPlural
Nominativeḍaṅkamāhātmyam ḍaṅkamāhātmye ḍaṅkamāhātmyāni
Vocativeḍaṅkamāhātmya ḍaṅkamāhātmye ḍaṅkamāhātmyāni
Accusativeḍaṅkamāhātmyam ḍaṅkamāhātmye ḍaṅkamāhātmyāni
Instrumentalḍaṅkamāhātmyena ḍaṅkamāhātmyābhyām ḍaṅkamāhātmyaiḥ
Dativeḍaṅkamāhātmyāya ḍaṅkamāhātmyābhyām ḍaṅkamāhātmyebhyaḥ
Ablativeḍaṅkamāhātmyāt ḍaṅkamāhātmyābhyām ḍaṅkamāhātmyebhyaḥ
Genitiveḍaṅkamāhātmyasya ḍaṅkamāhātmyayoḥ ḍaṅkamāhātmyānām
Locativeḍaṅkamāhātmye ḍaṅkamāhātmyayoḥ ḍaṅkamāhātmyeṣu

Compound ḍaṅkamāhātmya -

Adverb -ḍaṅkamāhātmyam -ḍaṅkamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria