Declension table of ?ḍaṅgarī

Deva

FeminineSingularDualPlural
Nominativeḍaṅgarī ḍaṅgaryau ḍaṅgaryaḥ
Vocativeḍaṅgari ḍaṅgaryau ḍaṅgaryaḥ
Accusativeḍaṅgarīm ḍaṅgaryau ḍaṅgarīḥ
Instrumentalḍaṅgaryā ḍaṅgarībhyām ḍaṅgarībhiḥ
Dativeḍaṅgaryai ḍaṅgarībhyām ḍaṅgarībhyaḥ
Ablativeḍaṅgaryāḥ ḍaṅgarībhyām ḍaṅgarībhyaḥ
Genitiveḍaṅgaryāḥ ḍaṅgaryoḥ ḍaṅgarīṇām
Locativeḍaṅgaryām ḍaṅgaryoḥ ḍaṅgarīṣu

Compound ḍaṅgari - ḍaṅgarī -

Adverb -ḍaṅgari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria