Declension table of ?ḍaṅgara

Deva

MasculineSingularDualPlural
Nominativeḍaṅgaraḥ ḍaṅgarau ḍaṅgarāḥ
Vocativeḍaṅgara ḍaṅgarau ḍaṅgarāḥ
Accusativeḍaṅgaram ḍaṅgarau ḍaṅgarān
Instrumentalḍaṅgareṇa ḍaṅgarābhyām ḍaṅgaraiḥ ḍaṅgarebhiḥ
Dativeḍaṅgarāya ḍaṅgarābhyām ḍaṅgarebhyaḥ
Ablativeḍaṅgarāt ḍaṅgarābhyām ḍaṅgarebhyaḥ
Genitiveḍaṅgarasya ḍaṅgarayoḥ ḍaṅgarāṇām
Locativeḍaṅgare ḍaṅgarayoḥ ḍaṅgareṣu

Compound ḍaṅgara -

Adverb -ḍaṅgaram -ḍaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria