Declension table of ?ḍaṅgārī

Deva

FeminineSingularDualPlural
Nominativeḍaṅgārī ḍaṅgāryau ḍaṅgāryaḥ
Vocativeḍaṅgāri ḍaṅgāryau ḍaṅgāryaḥ
Accusativeḍaṅgārīm ḍaṅgāryau ḍaṅgārīḥ
Instrumentalḍaṅgāryā ḍaṅgārībhyām ḍaṅgārībhiḥ
Dativeḍaṅgāryai ḍaṅgārībhyām ḍaṅgārībhyaḥ
Ablativeḍaṅgāryāḥ ḍaṅgārībhyām ḍaṅgārībhyaḥ
Genitiveḍaṅgāryāḥ ḍaṅgāryoḥ ḍaṅgārīṇām
Locativeḍaṅgāryām ḍaṅgāryoḥ ḍaṅgārīṣu

Compound ḍaṅgāri - ḍaṅgārī -

Adverb -ḍaṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria