Declension table of ?ḍātkṛti

Deva

FeminineSingularDualPlural
Nominativeḍātkṛtiḥ ḍātkṛtī ḍātkṛtayaḥ
Vocativeḍātkṛte ḍātkṛtī ḍātkṛtayaḥ
Accusativeḍātkṛtim ḍātkṛtī ḍātkṛtīḥ
Instrumentalḍātkṛtyā ḍātkṛtibhyām ḍātkṛtibhiḥ
Dativeḍātkṛtyai ḍātkṛtaye ḍātkṛtibhyām ḍātkṛtibhyaḥ
Ablativeḍātkṛtyāḥ ḍātkṛteḥ ḍātkṛtibhyām ḍātkṛtibhyaḥ
Genitiveḍātkṛtyāḥ ḍātkṛteḥ ḍātkṛtyoḥ ḍātkṛtīnām
Locativeḍātkṛtyām ḍātkṛtau ḍātkṛtyoḥ ḍātkṛtiṣu

Compound ḍātkṛti -

Adverb -ḍātkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria