Declension table of ḍāmaratantra

Deva

NeuterSingularDualPlural
Nominativeḍāmaratantram ḍāmaratantre ḍāmaratantrāṇi
Vocativeḍāmaratantra ḍāmaratantre ḍāmaratantrāṇi
Accusativeḍāmaratantram ḍāmaratantre ḍāmaratantrāṇi
Instrumentalḍāmaratantreṇa ḍāmaratantrābhyām ḍāmaratantraiḥ
Dativeḍāmaratantrāya ḍāmaratantrābhyām ḍāmaratantrebhyaḥ
Ablativeḍāmaratantrāt ḍāmaratantrābhyām ḍāmaratantrebhyaḥ
Genitiveḍāmaratantrasya ḍāmaratantrayoḥ ḍāmaratantrāṇām
Locativeḍāmaratantre ḍāmaratantrayoḥ ḍāmaratantreṣu

Compound ḍāmaratantra -

Adverb -ḍāmaratantram -ḍāmaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria