Declension table of ḍāmara

Deva

NeuterSingularDualPlural
Nominativeḍāmaram ḍāmare ḍāmarāṇi
Vocativeḍāmara ḍāmare ḍāmarāṇi
Accusativeḍāmaram ḍāmare ḍāmarāṇi
Instrumentalḍāmareṇa ḍāmarābhyām ḍāmaraiḥ
Dativeḍāmarāya ḍāmarābhyām ḍāmarebhyaḥ
Ablativeḍāmarāt ḍāmarābhyām ḍāmarebhyaḥ
Genitiveḍāmarasya ḍāmarayoḥ ḍāmarāṇām
Locativeḍāmare ḍāmarayoḥ ḍāmareṣu

Compound ḍāmara -

Adverb -ḍāmaram -ḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria