Declension table of ?ḍāhuka

Deva

MasculineSingularDualPlural
Nominativeḍāhukaḥ ḍāhukau ḍāhukāḥ
Vocativeḍāhuka ḍāhukau ḍāhukāḥ
Accusativeḍāhukam ḍāhukau ḍāhukān
Instrumentalḍāhukena ḍāhukābhyām ḍāhukaiḥ ḍāhukebhiḥ
Dativeḍāhukāya ḍāhukābhyām ḍāhukebhyaḥ
Ablativeḍāhukāt ḍāhukābhyām ḍāhukebhyaḥ
Genitiveḍāhukasya ḍāhukayoḥ ḍāhukānām
Locativeḍāhuke ḍāhukayoḥ ḍāhukeṣu

Compound ḍāhuka -

Adverb -ḍāhukam -ḍāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria