Declension table of ?ḍāhāla

Deva

MasculineSingularDualPlural
Nominativeḍāhālaḥ ḍāhālau ḍāhālāḥ
Vocativeḍāhāla ḍāhālau ḍāhālāḥ
Accusativeḍāhālam ḍāhālau ḍāhālān
Instrumentalḍāhālena ḍāhālābhyām ḍāhālaiḥ ḍāhālebhiḥ
Dativeḍāhālāya ḍāhālābhyām ḍāhālebhyaḥ
Ablativeḍāhālāt ḍāhālābhyām ḍāhālebhyaḥ
Genitiveḍāhālasya ḍāhālayoḥ ḍāhālānām
Locativeḍāhāle ḍāhālayoḥ ḍāhāleṣu

Compound ḍāhāla -

Adverb -ḍāhālam -ḍāhālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria