Declension table of ?ḍāṅgarī

Deva

FeminineSingularDualPlural
Nominativeḍāṅgarī ḍāṅgaryau ḍāṅgaryaḥ
Vocativeḍāṅgari ḍāṅgaryau ḍāṅgaryaḥ
Accusativeḍāṅgarīm ḍāṅgaryau ḍāṅgarīḥ
Instrumentalḍāṅgaryā ḍāṅgarībhyām ḍāṅgarībhiḥ
Dativeḍāṅgaryai ḍāṅgarībhyām ḍāṅgarībhyaḥ
Ablativeḍāṅgaryāḥ ḍāṅgarībhyām ḍāṅgarībhyaḥ
Genitiveḍāṅgaryāḥ ḍāṅgaryoḥ ḍāṅgarīṇām
Locativeḍāṅgaryām ḍāṅgaryoḥ ḍāṅgarīṣu

Compound ḍāṅgari - ḍāṅgarī -

Adverb -ḍāṅgari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria