Declension table of ?śyāvavartman

Deva

NeuterSingularDualPlural
Nominativeśyāvavartma śyāvavartmanī śyāvavartmāni
Vocativeśyāvavartman śyāvavartma śyāvavartmanī śyāvavartmāni
Accusativeśyāvavartma śyāvavartmanī śyāvavartmāni
Instrumentalśyāvavartmanā śyāvavartmabhyām śyāvavartmabhiḥ
Dativeśyāvavartmane śyāvavartmabhyām śyāvavartmabhyaḥ
Ablativeśyāvavartmanaḥ śyāvavartmabhyām śyāvavartmabhyaḥ
Genitiveśyāvavartmanaḥ śyāvavartmanoḥ śyāvavartmanām
Locativeśyāvavartmani śyāvavartmanoḥ śyāvavartmasu

Compound śyāvavartma -

Adverb -śyāvavartma -śyāvavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria