Declension table of ?śvabhakṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śvabhakṣyam | śvabhakṣye | śvabhakṣyāṇi |
Vocative | śvabhakṣya | śvabhakṣye | śvabhakṣyāṇi |
Accusative | śvabhakṣyam | śvabhakṣye | śvabhakṣyāṇi |
Instrumental | śvabhakṣyeṇa | śvabhakṣyābhyām | śvabhakṣyaiḥ |
Dative | śvabhakṣyāya | śvabhakṣyābhyām | śvabhakṣyebhyaḥ |
Ablative | śvabhakṣyāt | śvabhakṣyābhyām | śvabhakṣyebhyaḥ |
Genitive | śvabhakṣyasya | śvabhakṣyayoḥ | śvabhakṣyāṇām |
Locative | śvabhakṣye | śvabhakṣyayoḥ | śvabhakṣyeṣu |