Declension table of ?śūdrāvedin

Deva

NeuterSingularDualPlural
Nominativeśūdrāvedi śūdrāvedinī śūdrāvedīni
Vocativeśūdrāvedin śūdrāvedi śūdrāvedinī śūdrāvedīni
Accusativeśūdrāvedi śūdrāvedinī śūdrāvedīni
Instrumentalśūdrāvedinā śūdrāvedibhyām śūdrāvedibhiḥ
Dativeśūdrāvedine śūdrāvedibhyām śūdrāvedibhyaḥ
Ablativeśūdrāvedinaḥ śūdrāvedibhyām śūdrāvedibhyaḥ
Genitiveśūdrāvedinaḥ śūdrāvedinoḥ śūdrāvedinām
Locativeśūdrāvedini śūdrāvedinoḥ śūdrāvediṣu

Compound śūdrāvedi -

Adverb -śūdrāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria