Declension table of ?śuciṣadDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuciṣat | śuciṣadī | śuciṣandi |
Vocative | śuciṣat | śuciṣadī | śuciṣandi |
Accusative | śuciṣat | śuciṣadī | śuciṣandi |
Instrumental | śuciṣadā | śuciṣadbhyām | śuciṣadbhiḥ |
Dative | śuciṣade | śuciṣadbhyām | śuciṣadbhyaḥ |
Ablative | śuciṣadaḥ | śuciṣadbhyām | śuciṣadbhyaḥ |
Genitive | śuciṣadaḥ | śuciṣadoḥ | śuciṣadām |
Locative | śuciṣadi | śuciṣadoḥ | śuciṣatsu |