Declension table of ?śrutismṛtyuditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutismṛtyuditam | śrutismṛtyudite | śrutismṛtyuditāni |
Vocative | śrutismṛtyudita | śrutismṛtyudite | śrutismṛtyuditāni |
Accusative | śrutismṛtyuditam | śrutismṛtyudite | śrutismṛtyuditāni |
Instrumental | śrutismṛtyuditena | śrutismṛtyuditābhyām | śrutismṛtyuditaiḥ |
Dative | śrutismṛtyuditāya | śrutismṛtyuditābhyām | śrutismṛtyuditebhyaḥ |
Ablative | śrutismṛtyuditāt | śrutismṛtyuditābhyām | śrutismṛtyuditebhyaḥ |
Genitive | śrutismṛtyuditasya | śrutismṛtyuditayoḥ | śrutismṛtyuditānām |
Locative | śrutismṛtyudite | śrutismṛtyuditayoḥ | śrutismṛtyuditeṣu |