Declension table of ?śrutiprasādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śrutiprasādanam | śrutiprasādane | śrutiprasādanāni |
Vocative | śrutiprasādana | śrutiprasādane | śrutiprasādanāni |
Accusative | śrutiprasādanam | śrutiprasādane | śrutiprasādanāni |
Instrumental | śrutiprasādanena | śrutiprasādanābhyām | śrutiprasādanaiḥ |
Dative | śrutiprasādanāya | śrutiprasādanābhyām | śrutiprasādanebhyaḥ |
Ablative | śrutiprasādanāt | śrutiprasādanābhyām | śrutiprasādanebhyaḥ |
Genitive | śrutiprasādanasya | śrutiprasādanayoḥ | śrutiprasādanānām |
Locative | śrutiprasādane | śrutiprasādanayoḥ | śrutiprasādaneṣu |